________________
एक मी चौरासी
सूक्ति त्रिवेणी
६६. एकत्वं प्राणमनसोरिन्द्रियाणां तथैव च ।
सवंभावपरित्यागो योग इत्यभिधीयते ॥
-मे० प्रा०६२५
६७. यथा निरिन्वनो वह्निः, स्वयोनावुपशाम्यते । ___ तथा वृत्तिक्षयाच्चित्त , स्वयोनावुपणाम्यते ।
-६।३४-१
६८. चित्तमेव हि संसारस्तत् प्रयत्नेन गोधयेत् ।
यच्चित्तस्तन्मयो भवति गुह्यमेत सनातनम् ।।
–६।३४-३
६९. चित्तस्य हि प्रसादेन हन्ति कर्म शुभाऽशुभम् ।
प्रसन्नाss त्मा ऽऽत्मनि स्थित्वा सुखमव्ययमश्नुते ।।
-६६३४-४
७०. समासक्तं यदा चित्त, जन्तोविपयगोचरे ।
यद्येव ब्रह्मरिंग स्यात् तत् को न मुच्येत बन्धनात् ।।
-६३४-५
७१. मनो हि द्विविध प्रोक्त शुद्ध चाऽशुद्धमेव च ।
अशुद्ध कामसंपर्काच्छुद्ध कामविजितम् ।
-६।३४-६
७२. समाधिनितमलस्य चेतसो,
निवेगितस्यात्मनि यत् सुखं भवेत् । न शक्यते वर्णयितु गिरा तदा, स्वयं तदन्तःकरणेन गृह्यते ।।
-~-६:३४-६
७३. मनएव मनुप्यागां कारणं बन्धमोक्षयोः ।
वन्याय विषयासक्तं, मुक्त्त्य निविपय स्मृतम् ।।
-६६४-११