________________
___ एक सौ बियासी
सूक्ति त्रिवेणी
५७. धर्मो विश्वस्य जगतः प्रतिष्ठा,
लोके धर्मिष्ठ प्रजा उपसर्पन्ति, धर्मेण पापमपनुदति, धर्मे सर्व प्रतिष्ठितम्, तस्माद् धर्म परमं वदन्ति ।
-१०।६३
५८. सर्व चेदं क्षयिष्णु ।
-*मैत्रायणी प्रारण्यक ११४
५६ नाऽतपस्कस्याऽत्मज्ञानेऽधिगम कर्मशुद्धिर्वा ।
६०. तपसा प्राप्यते सत्त्व, सत्त्वात् सप्राप्यते मनः ।
मनसा प्राप्यते त्वात्मा, ह्यात्मापत्त्या निवर्तते ॥
६१. विद्यया तपसा चिन्तया चोपलभते ब्रह्म ।
-४।४
६२. भोक्ता पुरुषो भोज्या प्रकृति ।
-६६१०
६३. यथा पर्वतमादीप्त नाश्रयन्ति मृगा द्विजा.।
तद्वद् ब्रह्मविदो दोषा, नाश्रयन्ति कदाचन ।।
-६१८
६४. द्वे ब्रह्मणी वेदितव्ये, शब्दब्रह्म परं च यत् ।
शब्दब्रह्मरिण निष्णातः, पर ब्रह्माधिगच्छति ।।
--६।२२
६५. मानसे च विलीने तु, यत् सुख चात्मसाक्षिकम् ।
तद् ब्रह्म चामृत शुक्र, सा गतिर्लोक एव सः ।।
-६।२४
यजुर्वेदीय मैत्रायणी आरण्यक, भट्टारक प० श्रीपाद दामोदर सातवलेकर द्वारा यजुर्वेदीय मैत्रायणी सहिता के साथ प्रकाशित (वि०स० १९६८) संस्करण।