________________
एक सौ अस्सी
सूक्ति त्रिवेणी ४६ यथा वृक्षस्य संपुष्पितस्य दूराद् गन्धो वाति, एव पुण्यस्य कर्मणो दूराद् गन्धो वाति ।
-ते० प्रा० ना० १०१६ ४७. विश्वमसि....सर्वमसि ।
-१०।२६ ४८. ब्रह्ममेतु माम्, मधुमेतु माम् ।
-१०४८ ४६. ज्योतिरह विरजा विपाप्मा भूयासम् ।
-१०॥५१ ५० सत्यं परं, परं सत्य, सत्येन न सुवर्गाल्लोकाच्च्यवन्ते कदाचन ।
-१०॥६२ ५१ तपो नानशनात् परम् । यद्धि परं तपस्तद् दुर्धर्षम् तद् दुराधर्षम् ।
-१०॥६२ ____५२ दानमिति सर्वाणि भूतानि प्रशंसन्ति,
दानान्नातिदुष्करम् ।
-१०६२ ५३. धर्मेण सर्वमिदं परिगृहीत, धर्मान्नातिदुश्चरम् ।
-१०॥६२ ५४. मानसमिति विद्वासः, तस्माद् विद्वास एव मानसे रमन्ते ।'
-१०१६२ ५५. सत्य वाच प्रतिष्ठा, सत्ये सर्व प्रतिष्ठितम् ।
-१०॥६३ ५६. दानेन द्विषन्तो मित्रा भवन्ति, ___ दाने सर्व प्रतिष्ठितम् ।
-१०॥६३
१ मानस एवोपासने ।