________________
एक सौ अठहतर
सूक्ति त्रिवेणी
३८ सह नाववतु, सह नौ भुनक्तु,
सह वीर्य करवावहै। तेजस्वि नावधीतमस्तु, मा विद्विषावहै।
-तै० मा० ८२ ३६. अन्न हि भूताना ज्येष्ठम् । तस्मात् सर्वोषधमुच्यते । अन्नाद् भूतानि जायन्ते । जातान्यन्नेन वर्धन्ते ।
-८२ ४० स तपो ऽ तप्यत, स तपस्तप्त्वा इदं सर्वम् असृजत ।
४१. अन्नं ब्रह्मेति व्यजानात् ।
-६२ ४२. तपसा ब्रह्म विजिज्ञासस्व ।
-२ ४३. तपो ब्रह्मेति ।
-६२ ४४. ज्योतिरहमस्मि ।
ज्योतिर्वलति ब्रह्माहमस्मि । यो ऽहमस्मि, ब्रह्मास्मि ।.... अहमेवाह, मां जुहोमि ।
-१०११ ४५ ऋत तप , सत्य तप., श्रत तप , शान्त तपो, दानं तपः ।
(-ते० प्रा०नारायणोपनिषद) १०१८
.....
१ मवस्य ससारव्याघेरीपघम्-निवर्तकम् । २ तज्ज्योतिबाव । ३. योऽह पुरा जीवोऽस्मि स एवेदानीमह ब्रह्मास्मि ।....मनाने विवेकेनापनीते