________________
एक सौ छियत्तर
२६. पयो ब्राह्मणस्य व्रतम् ।'
ર
३०. तपो हि स्वाध्याय २ ।
३२. प्रात्मा हि वर ।
३१. यावती वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति ।
३३. हृदा पश्यन्ति मनसा मनीषिण. ।
३४ शर्म विश्वमिदं जगत् ।
सूक्ति त्रिवेणी
३६. सह नौ यशः, सह नौ ब्रह्मवर्चसम्।
तै० श्र०-२८
३७. सत्य च स्वाध्यायप्रवचने च । तपश्च स्वाध्यायप्रवचने च ।
--२।१४
-२/१५
—२।१६
-४/१
३५. मधु मनिष्ये", मधु जनिष्येष, मधु वक्ष्यामि, मधु वदिष्यामि ।
-४११
--३।११
—७/३
-७/६
१. व्रतं भोजनमित्यर्थ. । २ सत्स्वपि मेघादिनिमित्तेषु स्वाध्यायमधीते तदा तपस्तप्त भवति । ३ हृत्पुण्डरीकगतेन नियमितेन अन्त करणेन । ४ ध्यात्वा साक्षात्कुर्वन्ति । ५. मनसि सकल्पयिष्ये । ६ सकल्पा दूध्वं .... मधु तन्मधुर कर्म