________________
एक सौ चौहत्तर
S
यो ऽर्थज्ञ नाकमेति
इत्सकलं
भद्रमश्नुते, ज्ञानविधूतपाप्मा ||
१६. सुमृडीका' सरस्वति । मा ते व्योम संदृशि ।
f
२०. स्वस्तिर्मानुषेभ्यः ।
२१. सहस्रवृदिय भूमि ।
२२. जाया भूमि, पतिर्व्योम |
२३. नाप्सु मूत्रपुरीषं कुर्यात्,
न निष्ठीवेत्, नवि निवसनः स्नायात् ।
२४. उत्तिष्ठत, मा स्वप्त ।
२५. मा स्म प्रमाद्यन्तमाध्यापयेत् ।
२६. तपस्वी पुण्यो भवति ।
२७. ब्रह्मैव सन् ब्रह्माप्येति ।
२८. जुगुप्सेतानृतात् ।
*
सूक्ति त्रिवेणी
शां० प्रा०-१४/२
* तैत्तिरीय श्रारण्यक - १११
- ११६
- १११०
-१1१०
- ११२६
-१/२७
- ११३१
-११६२
—२२
-२/८
कृष्णयजुर्वेदीय तैत्तिरीय आरण्यक, आनन्दाश्रममुद्रणालय पुना द्वारा प्रकाशित ( ई० स० १८१८ ) संस्करण | १. सुष्ठु सुखहेतुर्भव । २ व्योम छिद्रम् ।