________________
एक सौ बहत्तर
सूक्ति त्रिवेणी
८ प्रजापेतं गरीर न सुख न दुःख किंचन प्रज्ञपयेत् ।।
~शां० श्रा० ५७ ६. एप प्रज्ञात्मा 5 नन्तोऽ जरो ऽ मृतो न साधना कर्मणा भूयात् भवति, नो एव असाधना कनीयान् ।
-५1८ १०. मनसा वा अग्ने कीर्तयति तद् वाचा वदति, तस्मान् मन एव पूर्वरूप बागुत्तररूपम् ।
-७२ ११. यथा 5 सी दिव्यादित्य एवमिदं शिरसि चक्षुर्यथा 5 सावन्तरिक्ष विद्य द् एवमिदमात्मनि हृदयम् ।
-७४ १२. माता पूर्वरूप पितोत्तररूप, प्रजा सहिता ।
-७११६ १३. प्रज्ञा पूर्वरूप श्रद्धोत्तररूप कर्म सहिता ।
-७११८ १४. सर्वा वाग् ब्रह्म ।
-७१२३ १५. प्रापस्तृप्ता नदीस्तर्पयति, नद्यस्तृप्ता समुद्र तर्पयन्ति ।
-१०७
१६. वाचि मेऽग्निः प्रतिप्ठितो, वाग, हृदये, हृदयमात्मनि ।
-११०६
१७, गान्तो दान्त उपरतस्तितिक्षुः
श्रद्धा वित्तो भूत्वा ऽऽ त्मन्येवा ऽऽ त्मानं पश्येत् ।
-१३।१
१८. स्थाणुरयं भारहारः किलाभूद्,
अधीत्य वेदं न विजानाति योऽ थम् ।