________________
एक सौ अडसठ
सूक्ति त्रिवेणी १२८. कलि शयानो भवति, सजिहानस्तु द्वापरः । उत्तिष्ठस्त्रेता भवति, कृतं सपद्यते चरन् ।
चरैवेति....चरैवेति....
ऐ० ब्रा०-३३३३
१२६. चरन् वै मधु विन्दति, चरन् स्वादुमुदुम्वरम् । सूर्यस्य पश्य श्रेमाण, यो न तन्द्रयते चरन् ।।
चरैवेति....चरैवेति...
-३१३
१३०. ब्रह्मणः क्षत्वं वशमेति तद् राष्ट्र समृद्ध भवति ।
-३७१५
१३१. यद् ददामीत्याह यदेव वाचो जिताम् ।
-३७१५
१३२. अप्रतीतो जयति सं धनानि ।
-४०३
१३३. राष्ट्राणि वै धनानि ।
-४०१३
१३४. विद्वान् ब्राह्मणो राष्ट्रगोपः।
-४०१४
१. चतस्रः पुरुपस्यावस्था.-निद्रा, तत्परित्याग , उत्थानं, सचरण चेति । ताश्चोत्तरोत्तरश्रेष्ठत्वात् कलि-द्वापर-त्रेता-कृतयुगं समाना. । २ एतदुभयमुपलक्षणम् । तत्र तत्र विद्यमान भोगविशेष लभते । ३. श्रेष्ठत्वम् ।