________________
एक सौ चौमठ
सूक्ति त्रिवेणी
११०. यः श्रेष्ठतामश्नुते, स किल्विप' भवति ।
ऐ० ब्रा०-३२
१११. देवया विप्र उदीर्यति वाचम् ।
-६२
११२. अशनाया वै पाप्मा ऽमति.।
-६२
११३. या वै हप्तो" वदति, यामुन्मत्त सा वै राक्षसी वाक् ।
-६७
११४. मनो वै दीदाय, मनसो हि न किचन पूर्वमस्ति ।
-१०१८
११५. मनसा वै यज्ञस्तायते ।
--११।११
११६. परिमितं वै भूतम्, अपरिमितं भव्यम् ।
---१६।६
११७. वाग वै समुद्रः, न वाक् क्षीयते, न समुद्रः क्षीयते ।
-२३११
११८. श्रद्धया सत्येन मिथुनेन स्वर्गाल्लोकान् जयति ।
-३२१०
११६. अन्नं हि प्राणः ।
--३३६१
१२०. पशवो विवाहाः।
-३३१
१. प्रयोगपाटवाभिमानमश्नुते प्राप्नोति । २. पण्डितमन्यत्वेन । ३. उद्गमयति, उच्चारयतीत्यर्थः । ४. अमतिशब्देन चुघा वा पाप वाऽभिधीयते, तयोर्बुद्धिन सहेतुत्वात् । ५ बनविद्यादिना हप्तो दपं प्राप्त परतिरस्कारहेतुम् ।