________________
एक सो वामठ
१००. तमः पाप्मा ।
१०५. अन्नं वं विराट् ।
दीक्षा,
१०६. ऋत' वाव दीक्षा, सत्यं तस्माद् दीक्षितेन सत्यमेव वदितव्यम् ।
१०७. सत्यसंहिता वै देवा ।
१०८. चक्षु वै विचक्षरणम्, वि ह्येनेन पश्यति ।
१०६ विचक्षणवतीमेव
गो०
१०१ या वाक् सोऽग्निः ।
१०२. अभयमिव ह्यन्विच्छ ।
- २१६१४
१०३ श्रात्मसंस्कृति वै शिल्पानि श्रात्मानमेवास्य तत्संस्कुर्वन्ति ।
--२१६०७
१०४ यो ऽसो तपति स वै शंसति ।
वाच
वदेत्,
सत्योत्तरा हैवास्य वागुदिता भवति ।
सूक्ति त्रिवेणी
० ब्रा०-२१५१३
-२१४१११
- २।६।१४
-* ऐतरेय ब्राह्मण १।६
- ११६
- ११६
- ११६
- १/६
ऐतरेय ब्राह्मण मानन्दाश्रम मुद्रणालय, पूना द्वारा प्रकाशित ( ई० स० १९३०) संस्करण |
- ऐ० प्रा० के समस्त टिप्पण सायणाचार्यविरचित भाष्य के हैं । - अंक क्रमश अध्याय तथा खण्ड के सूचक हैं ।