________________
सूक्ति त्रिवेणी
एक सौ साठ ८८. धर्मो हैन गुप्तो गोपाय ।
-गो० प्रा० १।२।४
८९. किं पुण्यमिति ? ब्रह्मचर्यमिति ।
कि लोक्यमिति ? ब्रह्मचर्यमेवेति !
-१।२१५
६०. अवि सप्ताय महद् भय ससृजे ।
-१।२१८
६१. प्रात्मन्येव जुह्वति, न परस्मिन् ।
--१।३।१६
६२. छिद्रो हि यज्ञो भिन्न इवोदधिविस्रवति ।
-~-२२।५
६३. यजमानेऽध. शिरसि पतिते स देशोऽधःशिरा पतति ।
-२।२।१५
६४. योऽविद्वान् संचरति प्रतिमाछति ।
-२।२।१७
६५. न हि नमस्कारमलिदेवाः।
ते ह नमसिताः कर्तारमतिसृजन्ति ।
-२।२।१८
६६. सत्य ब्रह्मणि, ब्रह्म तपसि ।
-२।३।२
६७. अमृत वै प्रणवः, अमृतेनैव तत् मृत्यु तरति ।
-२।३।११
६८. वाग् हि शस्त्रम्।
-२।४।१०
६६. मनो वै ब्रह्मा।
-२।५।४