________________
सूक्ति त्रिवेणी
__ एक सौ अट्ठावन
७७ यदि पुत्रो ऽ शान्तं चरति पिता तच्छमयति ।
~ता० वा० ७।६।४
७८. एतद् वाचश्छिद्र यदनृतम् ।
--८।६।१३
७६. ब्रह्म हि पूर्व क्षत्रात् ।
-११।१।२
८०. हीना वा एते हीयन्ते ये व्रात्या प्रवसन्ति ।
-१७११२
८१. वाग् वै शबली'।
-२१॥३।१ ८२. नानावीण्यहानि करोति ।
-२११७ २३. मनु यत्किञ्चावदत् तद् भेषजम् ।
-२३।१६।७ ८४. परोक्षप्रिया इव हि देवा भवन्ति, प्रत्यक्षद्विषः।
-*गोपथ ब्राह्मण१।११
२५. यद् वा अहं किञ्चन मनसा धास्यामि तथैव तद् भविष्यति
-१३१६ ८६. श्रेष्ठो ह वेदस्तपसोऽधिजातः ।
-~-शश ८७. यजमाना रजसाऽपध्वस्यति, श्रुतिश्चापध्वस्ता तिष्ठति ।
-१२१३२८
१. शबली-कामधेनु. । . २. रागद्वेषादिशोकापनोदकस्य मनोः परानुग्रहार्थम् । ३ भेषजं-हितम् । * अथर्ववेदीय गोपथ ब्राह्मण,