________________
एक सौ छप्पन
सूक्ति त्रिवेणी
६६ सत्यं म आत्मा।
-ते० प्रा० ३१७७
६७. श्रद्धा मे ऽ क्षितिः।
~३७७
६८. तपो मे प्रतिष्ठा।
~३७७
६६ वृजिनमनृतं दुश्चरितम् । ऋजु कर्म सत्यं सुचरितम् ।
-३७।१० ७०. अनन्ता वै वेदाः।
-३।१०।११ ७१ श्रद्धया देवो देवत्वमश्नुते, श्रद्धा प्रतिष्ठा लोकस्य देवी।
-३।१२।३ ७२. श्रद्धा देवी प्रथमजा ऋतस्य ।
-३।१२।३ ७३. मनसो वशे सर्वमिदं बभूव ।
-३११२।३ ७४. नावगतो ऽपरुध्यते, नापरुद्धो ऽ वगच्छति ।
~*ताण्ड्य महाब्राह्मण २।१।४ ७५. न श्रेयांस पापीयान अभ्यारोहति ।
-२।१।४ ७६. नरो वै देवानां ग्रामः ।
-~-६६२
१. स्वर्भाव. । २. अक्षयाऽस्तु । ३ स्थैर्यहेतुरस्तु । ४. कर्तरि निष्ठाया अवगन्ता ज्ञाता । ५. ग्राम- इति निवासाश्रयः । --सामवेदीय ताण्ड्यमहाब्राह्मण, चौखम्बा सस्कृत सीरिज, वाराणसी
से (वि० स० १९६३) मुद्रित ।