________________
एक सौ चउपन
सूक्ति त्रिवेणी
५५ नमस्कारोहि पितृ णाम् ।
-त० प्रा० १।३।१०
५६. मनसो वाचं सतनु ।
- ११७
५७ सबलो अनपच्युतः ।
-११५६
५८. नाराजकस्य युद्धमस्ति ।
-~११५९
५६. अशनया-पिपासे ह वा उग्रं वच'।
-११५९
६०. बहुरूपा हि पशव समृद्ध्यै ।
-१२६३
६१. बहु वै राजन्यो ऽ नृतं करोति ।
-७२
६२. अनृते खलु वै क्रियमाणे वरुणो गृह णाति ।
-१७।२ ६३. ब्राह्मणो वै प्रजानामुपद्रष्टा ।
-२।२।१ ६४. समुद्र इव हि कामः, नैव हि कामस्यान्तो ऽ स्ति, न समुद्रस्य ।
-२।२।५
६५. प्रजया हि मनुष्यः पूर्णः ।
-३।३।१०
१. अत्यन्त प्रिय इति शेषः । २. सयोजयेत्यर्थः । ३. कदाचिदप्यपलायित ।