________________
तीस
सूक्ति त्रिवेणी
१० सय सय पससता, गरहता पर वय । जे उ तत्थ विउस्सन्ति, ससार ते विउस्सिया।
--१११।२।२३ ११ जहा अस्साविणि णाव, जाइअधो दुरूहिया । इच्छड पारमागतु, अतरा य विसीयई ।।
-१।१।२।३१ __ १२ समुप्पायमजाणता, कह नायति सवर ?
-~११३।१० १३ अणुक्कसे अप्पलीणे, मझेरण मुणि जावए ।
-~-११।४।२ १४. एग खु नाणिणो सार, ज न हिंसइ किंचण । अहिंसा समय चेव, एतावन्तं वियाणिया ॥
-११।४।१० १५ सवुज्झह, किं न बुज्झह ?
___सबोही खलु पेच्च दुल्लहा। रगो हूवरणमति राइयो, नो सुलभ पुणरावि जीविय ॥
-१२।१६१ १६. सेणे जहा वट्य हरे, एव आउखयम्मि तुई।
११।११२ १७ नो सुलहा मुगई य पेच्चयो ।
-~-१२।१।३ १८. सयमेव कडेहिं गाहइ, नो तस्स मुच्चेज्जऽपुठ्ठय ।
----१२।१४ १६. ताले जह वंधणच्चुए, एव पाउखयमि तुट्टती।
-१.२०१६ २०. जइ वि य णिगणे किसे चरे, जइ वि य भुजे मासमतसो । जे इह मायाइ मिज्जइ, अागता गव्भायऽगतसो ॥
~~१२।१६