________________
सूक्ति त्रिवेणी
एक सौ बियालीम १६५ कालो ह सर्वस्येश्वर ।
-१६५३८
१६६ कालेनोदेति सूर्य काले निविशते पुनः ।
-१६।५४।१
१६७. काले लोकाः प्रतिष्ठिता.।
--१६५४।४
१६८. प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु ।
प्रिय सर्वस्य पश्यत उत शूद्र उतार्ये ।।
-१९१६२।१
१६६ बुध्येम शरदः शतम् ।
रोहेम शरद शतम् ।।
-१६।६७।३-४
१७०. संजीवा स्थ सं जीव्यास, सर्वमायुर्जीव्यासम् ।
-१९४६९३
१७१. इन्द्र कारुमबूबुधदुत्तिष्ठ वि चरा जनम् ।
-~-२०११२७।११
१७२ शयो हत इव ।
-२०११३१६
१७३. व्याप पूरुषः।
-~~-२०११३१३१७
१ लोकान्दो जनवाची, भुवनवाची च । २. उत्तरोत्तर प्रस्ढा.-प्रवृद्धा भयेम । ३ संजीव्या. समोचीनजीवनवन्त., जीवनकाले एक क्षणोपि वैयर्सेन न नीयते, किं तु परोपकारित्वेनेति आयुष. सम्यक्त्वम् ।