________________
एक सी चालीस
सूक्ति त्रिवेणी
१५७ असति सत् प्रतिष्ठिनम् ।
---१७१।१६
१५८. परंतु मृत्युरमृतं न ऐतु ।
-१८३६२
१५६ 'तीर्थस्तरन्ति प्रवतो महीः ।
---१९।४७
१६०. यतो भयमभयं तन्नो अस्तु ।
-१९३४
१६१. ब्राह्मणोऽस्य मुखमासीद्, बाहू राजन्योऽभवत् ।
मध्य तदस्य यद् वैश्य., पझ्या शूद्रो अजायत ।
-१६६६
१६२. इदमुच्छ, योऽवसानमागाम् ।।
-१६१४।१
१६३. अभय मित्राद् अभयममित्राद्
अभय ज्ञाताद् अभय परो"य. । अभय नक्तमभयं दिवा न.
सर्वा पागा मम मित्रं भवन्तु ।।
-१९१५६
१६४. कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ।
-१९।५३७
१ तीर्थे.तरन्ति दुप्कृतानि एभिरिति करणे क्थन् प्रत्यय. तरणसाधनयंज्ञादिमि । २. प्रवत. प्रकृप्टा महीः महतो. आपदस्तरन्ति अतिकामन्ति । ३. अवस्यति परिसमाप्त भवति प्रयाण अत्र स्थाने