________________
एक सौ अडतीस
सूक्ति त्रिवेणी
१४६. सत्येनावृता. श्रिया प्रावृता, यशसा परीवृता।
-१२।५।२
१४७. अमोहमस्मि सा त्वम् ।
-१४।२।७१
१४८. निर्दुरर्मण्य ऊर्जा मधुमती वाक् ।
-१६।२।१
१४६ असंतापं मे हृदयम् ।
-१६।३।६
१५० नाभिरहं रयीणा, नाभि समानानां भूयासम् ।
-१६।४।१
१५१. योऽस्मान् द्वेष्टि तमात्मा तुष्टु ।
-१६७३५ -१६८१
१५२. जितमस्माकम् । १५३ ऋतमस्माकं, तेजोऽस्माकं, ब्रह्मास्माक,
स्वरस्माकं यज्ञोऽस्माकम्
-१६८१
१५४. प्रिय. प्रजाना भूयासम् ।
-१७:१३
१५५. प्रियः समानानां भूयासम् ।
-१७११५
१५६. उदिह्यदिहि सूर्य' वर्चसा माभ्युदिहि ।
याश्च पश्यामि याश्च न तेषु मा सुमति कृषि ॥
-१७११७
१. सरति गच्छति संततम् इति वा, सुवति प्रेरयति स्वोदयेन सर्व प्राणिजातं स्वस्वव्यापारे इति वा सूर्य । २. तादृशी बुद्धिः स्वात्मशत्रुमित्रेषु