________________
एक सौ छत्तीस
सूक्ति त्रिवेणी
१३५ इन्द्रादिन्द्र'।
-११मा
१३६. देवा पुरुषमाविशन् ।
-११।८।१३ १३७ अद एकेन गच्छति, अद एकेन गच्छति, इहैकेन नि षेवते ।
-१११८१३३
१३८. उत्तिष्ठत स नह्यध्वमुदारा केतुभि सह ।
•
-११।१०।१
१३६. माता भूमि पुत्रो अह पृथिव्या ।
-१२।१।१२
१४० भूम्या मनुष्या जीवन्ति स्वधयाऽन्नेन मा.।
-१२।१।२२
१४१. मा नो द्विक्षत कश्चन ।
-१२१११२३
१४२. यत् ते भूमे विखनामि क्षिप्र तदपि रोहतु।
-१२।१।३५
१४३. जनं विभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् ।
-१२।११४५ १४४. क्षत्रेणात्मान परि घापयाथ ।
-१२।३३५१ १४५. हिस्ते अदत्ता पुरुप याचिता च न दित्सति ।
-१२।४।१३
१. इन्द्रात् इन्द्रत्वप्रापकात् कर्मण. इन्द्रो जज्ञे । इन्द्रशब्द स्वकारणमूते कमणि उपचयंते । २ अदः विप्रकृष्ट स्वर्गास्य स्थान एकेन पुण्य कर्मणा गच्दति प्राप्नोति । ३ अद. विप्रकृप्टं नरकास्य स्थानं एकेन पापकर्मणा।