________________
एक सौ चौतीस
सूक्ति त्रिवेणी १२८ आचार्य उपनयमानो' ब्रह्मचारिण कृणुते गर्भमन्त।
-१११५३ १२९. श्रमेण लोकास्तपसा पिपति ।
-१११५४
___ १३०. देवाश्च सर्वे अमृतेन साकम् ।
~१११५५
१३१. ब्रह्मचर्येण तपसा राजा राष्ट्रवि रक्षति ।
आचार्यों ब्रह्मचर्येरण" ब्रह्मचारिणमिच्छते ।।
-११५।१७
१३२. ब्रह्मचर्येण तपसा देवा मृत्युमपाध्नत ।
इन्द्रो ह ब्रह्मचर्येण देवेभ्य. स्वराभरत् ।।
- १११५३१६
१३३. नाभिमिव सर्वतश्चक्रमुच्छिण्टे देवता श्रिता ।
-११७४
१३४. ऋतं सत्य तपो राष्ट्र श्रमो धर्मश्च कर्म च ।
भूत भविष्यदुच्छिप्टे वीर्य लक्ष्मीवल'१ बले ॥
१. स्वसमीपम् उपगमयन् । २. अन्त विद्याशरीरस्य मध्ये गर्भ कृणुते करोति । ३. इन्द्रियनिग्रहोमूतखेदेन । ४ ब्रह्म वेद तदध्ययनार्थम् आचर्यम्आचरणीयम् समिदाधान भैक्ष्यचर्योर्ध्वरेतस्कत्वादिक ब्रह्मचारिभिरनुष्ठीयमानं कम ब्रह्मचर्यम् ।. या राजो जनपदे ब्रह्मचर्येण युक्ता पुरुषास्तपश्चरन्ति, तदीय र मभिवर्धत इत्यर्थ । ५. नियमेन....ब्रह्मचर्यनियमस्थमेव प्राचार्य