________________
सूक्ति त्रिवेणी
एक सौ बत्तीस ११७. पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ।
--१०।८।१४
११८. सत्येनोर्ध्वस्तपति, ब्रह्मणाऽडि वि पश्यति ।
--१०८।१६
११६. सनातनमेनमाहुरुताऽद्य स्यात् पुनर्णवः ।
-१०1८।२३
१२०. बालादेकमणीयस्कमुतैक नेव दृश्यते ।
-१०१८।२५
१२१. पूर्णात् पूर्णमुदचति पूर्ण पूर्णेन सिच्यते ।
-१०।८।२६
१२२ देवस्य पश्य काव्यं न ममार न जीर्यति ।
--१०८।३२
१२३ सूत्र सूत्रस्य यो विद्यात् स विद्याद् ब्राह्मणं महत् ।
-१०।८।३७
१२४. तमेव विद्वान् न बिभाय मृत्यो.
आत्मान धीरमजर युवानम् ।
-१०1८।४४
१२५. य शतौदना पचति कामप्रेण स कल्पते ।
-१०६४
१२६. न ते दूर, न परिष्ठाऽस्ति ते ।
-११२।२५
१२७. ऊर्ध्वः सुप्तेषु जागार, ननु तिर्यङ् निपद्यते ।
-११।४।२५
१. परिष्ठा-परिहत्य स्थापिता । २ तदक्षणार्थ निद्रारहितो वर्तस्व ।