________________
एक सौ तीस
सूक्ति त्रिवेणी
१०६. न द्विषन्नश्नीयात्,
न द्विषतोऽन्नमश्नीयात् ।
-६॥६७।२४
११०. सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ।
-६६।२५
१११ कीर्ति च वा एष यशश्च गृहाणामश्नाति
य पूर्वोऽतिथेरश्नाति ।
-६६८।३५
११२ अशितावत्यतिथावश्नीयात् ।
-६६८।३८
११३. ब्रह्म संवत्सरं ममे ।
~१०।२।२१
११४. न व तं चक्षुर्जहाति न प्राणो जरस. पुरा ।
पुर यो ब्रह्मणो वेद यस्या. पुरुष उच्यते ॥
-१०१२।३०
११५. अष्टचक्रा नवद्वारा, देवानां पूरयोध्या ।
तस्या हिरण्यय कोश , स्वर्गो ज्योतिषावृतः ॥
१०१२।३१
११६. ये पुरुषे ब्रह्म विदुस्ते विदु. परमेष्ठिनम् ।
--१०१७।१७