________________
सूक्ति त्रिवेणी
एक सौ अट्ठाईस ६६. न मरिष्यसि न मरिष्यसि, मा बिभे ।
-८।२।२४
१०० न वै तत्र म्रियन्ते नो यन्त्यधम तम ।
-~८/२१२४
१०१ दुष्कृते मा सुग' भूद् ।
-८/४/७
१०२ प्रसन्नस्त्वासत इन्द्र वक्ता ।
-८/४/८
१०३. उलूकयातु शुशुलुकयातु ,
जहि श्वयातुमुत कोकयातुम् । सुपर्णयातुमुत गृध्रयातु,
दृषदेव प्र मृण रक्ष इन्द्र !
-८।४।२२
१०४. ब्रीहिर्यवश्च भेषजौ दिवस्पुत्रावमत्यौ ।
-८/७/२०
१०५. कामो जज्ञ प्रथम ।
-६।२।१६
१०६ युक्ता मातासीद् धुरि दक्षिणायाः ।
-RIBE
१०७. कविर्य पुत्र. स ईमा चिकेत,
यस्ता विजानात् स पितुष्पितासत् ।
-६६।१५
१०८. ऋत पिपति अनृत निपाति ।
-६।१०।२३
१. सुगमन जीवद्गमन सुख वा मा भूत् । २. शून्यो भवतु ।