________________
एक सौ छब्बीस
सूक्ति त्रिवेणी
८६ उद्यानं ते पुरुष नावयानम् ।
-८१६
६०. मा ते मनस्तत्र गान् मा तिरोभूत् ।
-८११७
६१. मा जीवेभ्य प्रमद ।
-८.१७
६२. मानु गा. पितृन् ।
-८।११७
९३. मा गतानामा दीधीथा ये नयन्ति परावतम् ।
--८१८
६४. या रोह तमसो ज्योतिः ।
-८१८
६५. तम एतत् पुरुष मा प्रपत्था,
भय परस्तादभयं ते अर्वाक् ।
-८।१।१०
६६. वोधश्च त्वा प्रतीवोधश्च रक्षताम् ।
अस्वप्नश्चत्वाऽनवद्राणश्च रक्षताम् ॥
-८।१।१३
६७. व्यवात्ते
ज्योतिरभूदप त्वत् तमो अक्रमीत् । ..
-८।१।२१
६८. रजस्तमो मोप गा मा प्रमेष्ठा.१२ ।
--८/२।१
१. उद्गमनमेव । २. अवागगमनम् । ३. मा गात् गतं मा मूत् । ४. अन्तर्हितं विलीनमपि मा भूत् । ५ दूरदेशम् । ६. ज्योतिः प्रकाश., प्रकाश ज्ञानम् पारोह अधिष्ठित । ७ तमः अन्धकारम् अज्ञानम् । ८. बोध. सर्वदा