________________
एक सौ चोबीस
सूक्ति त्रिवेणी
७८. सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन ।
-७१५२१२
७६ पूर्वापरं चरतो माययेतो
शिशू क्रीडन्तौ परियातोऽर्णवम् ।
८०. अपि वृश्च पुराणवद् व्रततेरिव गुष्पितम् । जो' दास्यस्य दम्भय ।
८१. स्वा योनिं गच्छ !
४
८२. गातु वित्त्वा" गातुमित ।
८३. यत् स्वप्ने प्रन्नमश्नामि न प्रातरधिगम्यते ।
८४. घृतेन कलिं शिक्षामि ।
८५. प्रपतेतः पापि लक्ष्मि ! ' नश्येतः ।
-७/८१1१
-७/६०1१
-७/६७१५
- ७१६७/७
-
- ७११०१११
-७११०६११
-७।११५।१
८६. एकशत लक्ष्म्यो मत्यंस्य साकं तन्वा जनुषोऽधि जाताः ।
८७. रमन्ता पुण्या लक्ष्मीर्याः पापीस्ता अनीनशन् ।
८८. उत्क्रामातः 'पुरुष मान पत्था' ।
-७१११५१३
-७१११५१४
-८१११४
१. वलम् । २. नाशय । ३. योनिः कारणम् सर्वजगत्कारणभूता पारमेश्वरी शक्ति, ता प्राप्नुहि । ४ मार्गम् । ५ विदित्वा ज्ञात्वा
६ नश्य-अदृष्टा