________________
मूचित त्रिवेणी
एका सो अठारह ४३. उत देवा अवहित देवा उन्नयथा पुनः ।
---४।१३११
४४. रोहान् रुरुहुर्मेध्यास.।
-~४।१४।१
४५. वशी वशं नयासा एकज त्वम् ।
-~~४।३१।३
४६. मन्युरिन्द्रो मन्युरेवास देव. ।
-~-४१३२२
४७. प्रास्ते यम उपयाति देवान् ।
-~-४१३४३
४८. ब्रह्मौदनं विश्वजितं पचामि ।
-~-४३५७
४६. रणे रणे अनुमदन्ति विप्राः ।
-५२।४
५०. मा त्वा वभन् दुरेवास कशोकाः।
-~-५२४ ५१. नि तद् दधिषेऽवरे परे च यस्मिन्नाविथावसा दुरोणे ।
-५२।६ ५२. तुरश्चिद् विश्वम् रणवत् तपस्वान् ।
-५२८ ५३. ममाग्ने वर्ची विहवेप्वस्तु ।
-५॥३१ ५४. ममान्तरिक्षमुरुलोकमस्तु ।
-५।३।३ ५५. अराते चित्त वीन्त्यिाकूति पुरुषस्य च ।
-५२९