________________
एक सौ सोलह
सूक्ति त्रिवेणो
३३. अन्यो अन्यस्मै वल्गु वदन्त एत ।
-~-३१३०१५
३४. समानी प्रपा सह वोऽन्नभाग
समाने योक्त्रे' सह वो युनज्मि । सम्यञ्चोऽग्नि सपर्यतारा नाभिमिवाभित.।।
---३१३०१६
३५. साय प्रातः सौमनसो वो अस्तु ।
-३१३०७
३६. व्याया॑ पवमानो वि गक्रः पापकृत्यया ।
---३।३११२
३७. ब्रह्म ब्रह्मण उज्जभार ।
-४११३
३८. बृहस्पतिर्देवता तस्य सम्राट् ।
---४।११५
३६. कविर्देवो न दभायत् स्वधावान् ।
-४११७
४०. मूर्णा मृगस्य दन्ताः ।
-४।३।६
४१. यत् संयमो न वि यमो वि यमो यन्न संयमः ।
-४।३७
४२. अनड्वान् दाधार पृथिवीम् ।
---४१११११
१. एकस्मिन् बम्बने स्नेहपाशे। २. न हिनम्ति, सर्वम् अनुगृल्लानीत्यर्थः ।