________________
सूक्ति त्रिवेणी
एक सौ चौदह २४. दूषयिष्यामि' काववम् ।
-~-३६५
२५. एकशत विष्कन्धानि विष्ठिता पृथिवीमनु ।
-३१६६
२६. "पयस्वन्मामक वचः ।
-३२२४१
२७ शतहस्त समाहर सहस्रहस्त सकिर !
कुतस्य कार्यस्य चेह स्फाति समावह ।
~३१२४१५
२८. कामः समुद्रमाविवेश ।
-३१२६७
२६. सहृदयं सामनस्यमविद्वेष कृणोमि वः ।
अन्यो अन्यमभिहर्यत वत्स जातमिवान्या ॥
३।३०।१
३०. अनुव्रतः पितु. पुत्रो मात्रा भवतु समनाः ।
जाया पत्ये मधुमती वाच वदतु गन्तिवाम् ॥
-३१३०१२
३१ मा भ्राता भ्रातरं द्विक्षन् २, मा स्वसारमुत स्वसा। सम्पञ्चः सव्रता४ भूत्वा, वाच वदत भद्रया ।।
-३१३०१३ ३२. येन देवा न वियन्ति१५ नो च विद्विषते मिथः । तत् कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ।।
-३१३०१४
१. नाशयिष्यामि । २. विघ्नविशेपम् । ३ विघ्नाः । ४. विविधम् अवस्थितानि । ५ पयस्वत्-सारयुक्तं सर्वैरुपादेयं भवतु । ६ समुद्रवन्निरवधिक स्पम् आ विवेश प्राप्तवान् । ७. आभिमुख्येन कामयध्वम् । ८. अध्न्याः गोनामतत्, अहन्तव्या गाव. । ६. अनुकूलकर्मा भवतु । १० समानमनस्का ।