________________
अट्ठानवे
सूक्ति त्रिवेणी
११८. यत्प्रज्ञानमुत चेतो धृतिश्च,
___यज्ज्योतिरन्तरमृतं प्रजासु । यस्मान्नऽऋते किंचन कर्म क्रियते तन्मे मन शिवसकल्पमस्तु ।
-३४।३ ११९. यस्मिँश्चित्त ' सर्वमोतं प्रजाना, तन्मे मन शिवसकल्पमस्तु ।
-३४१५ १२०. सुषारथिरश्वानिव यन्मनुष्यान्
नेनीयतेऽभीशुभिर्वाजिन इव ।। हृप्रतिष्ठं यदजिरं" जविष्ठ, तन्मे मनः शिवसंकल्पमस्तु ।।
-३४१६ १२१. भग एव भगवान् ।
-३४।३८ १२२ तद्विप्रासो विपन्यवो जागृवास. स मिन्धते ।
-३४/४४९ १२३. सप्त ऋषय १ प्रतिहिता शरीरे । सप्त रक्षन्ति 'सदमप्रमादम् ।
-३४.५५ १२४. द्यौः शान्तिरन्तरिक्ष शान्तिः, पृथिवी
शान्तिरापः शान्तिरोषधयः शान्तिः। वनस्पतय. शान्तिविश्वे देवा. शान्तिब्रह्म शान्ति. सर्व शान्तिः शान्तिरेव शान्तिः, सा मा शान्तिरेधि ।
--३६।१७ १. सज्ञानम्-- उव्वट । २. ओत प्रोत निक्षिप्त, तन्तुसन्ततिः पट इव सर्व ज्ञान मनसि निहितम् -- महीधर । ३ रश्मिभिनियच्छति-महीधर । ४. उपमाद्वयम् प्रथमाया नयनम् द्वितीयाया नियमनम्, तथा मन प्रवर्तयति नियच्छति च नरानित्यर्थ - महीधर । ५. अजिर जरारहितम् वाल्ययौवनस्थविरेषु मनमस्तदवस्थत्वात्- महीधर । ६ विगत. पन्यु संसारव्यवहारो येभ्य.