________________
छियानवे
१०६ न तस्य प्रतिमा 'अस्ति ।
११०. वेनस्तत्पश्यन्निहित गुहा सद्यत्र विश्वं भवत्येकनीडम् ।
१११. तदपश्यत् तदभवत् तदासीत् ।
११२. इद मे ब्रह्म च क्षत्र चोभे श्रियमश्नुताम् ।
११३. प्रियासः सन्तु सूरयः ।
११४. शेवधिपाऽअरि ।
११५. ज्योतिषा बाधते तम. ।
११६. अपादिय पूर्वागात् " पद्वतीभ्यः ।
६
देवं,
तथैवेति ।
तदु सुप्तस्य दूरगम ज्योतिषा ज्योतिरेक, तन्मे मनः शिवसंकल्पमस्तु ॥
सूक्ति त्रिवेणी
११७. यज्जाग्रतो दूरमुदेति
- ३२/३
-३२२८
- ३२।१२
-३२।१६
-३३|१४
-३३१८२
-३३|ε२
-३३१९३
-३४।१
१. प्रतिमानभूतम् -- उव्वट । २. वेनः पण्डितः उव्वट । ३. तत् तथाभूतमात्मान अपश्यत् पश्यति, तदभवत् तथाभूत ब्रह्म भवति, तदासीत् - सदेवास्ति - उव्वट । ४ इयमुषा - महीधर । ५. अगात् - भागच्छति -