________________
चौरानवे
१००. धर्माय सभाचरम् ।
१०१. स्वप्नाय अन्धमधर्माय बधिरम् ।
१०२ मर्यादायै प्रश्नविवाकम् |
१०३ वैरहत्याय पिशुनम् ।
१०४. स्वर्गाय लोकाय भागदुघम् "
१०५ भूत्यै जागरणम्, प्रभूत्यै स्वपनम् ।
१०६. सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि सर्वत स्पृत्वात्यतिष्ठद्दशाङ्गुलम् |
1
१०८. श्रीश्च ते लक्ष्मीश्च ते पत्न्यौ ।
7
सूक्ति त्रिवेणी
-३०१६
- ३०११०
- ३०११०
-३०११३
१०७. वेदाहमेत पुरुष महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वातिमृत्युमेति, नान्यः पन्था विद्यतेऽयनाय ॥
—३०|१३
-३०।१७
- ३१1१
--३१११८
-- ३११२२
C
- १. भागं दुग्ध - भागदुघस्त विभागप्रदम् — महीधर । २. जागरूकम् - महीवर । ३. शयालुम् - महीधर । ४. दश च तानि अंगुलानि दशागुलानीन्द्रियाणि - उब्वट । ५ स्वप्रकाशम् — उव्वट । ६ तमोरहितम् इत्यर्थः । तम