________________
बानवे
सूक्ति त्रिवेणी
६२. यस्य च्छायामृतं यस्य मृत्युः,
कस्मै देवाय हविषा विधेम ।
-२५॥१३x
६३. यथेमां वाचं कल्यारणीमावदानि जनेभ्यः। ब्रह्मराजन्याभ्यां शूद्राय चार्याय च स्वाय चारणाय च ।
-२६।२ ६४. बृहस्पतेऽअति यदर्यो अदि द्य मद् विभाति ऋतुमज्जनेषु । यद्दीदयच्छवस'ऽऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ।
-२६३
६५. उपह्वरे गिरीणा सगमे च नदीनाम् ।
धिया विप्रोऽअजायत ।
-२६।१५
६६. त्वं हि रत्नधाऽप्रसि ।
-२६।२१
____६७. देवों देवेसु देवः।
-२७११२
६८. अश्मा' भवतु नस्तनूः।
--२६।४६
६६. ब्रह्मणे ब्राह्मणं....तपसे शूद्रम् ।
-३०१५
Xऋग्वेद १०।१२११२, अथर्ववेद ४।२।२ । १. यस्य छाया आश्रयः परिज्ञानपूर्वकमुपासनं अमृतं अमृतत्वप्राप्तिहेतुभूतं, यस्य च अपरिज्ञान मृत्युः मृत्युप्राप्तिहेतमूतम्-उव्वट । यस्य अज्ञानमिति शेषः, मृत्यु ससारहेतुः-महीधर । २ अर्यों वैश्य.- उब्वट । ३. अरणाय च अरण. अपगतोदक. पर इत्यर्थः । ४. ईश्वरयोग्यं धनं देहि-महीधर । ५, द्यौ. कान्तिरस्याऽस्ति ध मत्