________________
सूक्ति त्रिवेणी
नच्चे ८७ भद्रवाच्याय प्रेषितो'
मानुषः सूक्तवाकाय सूक्ता हि ।
-२११६१
८८. धिया भगं मनामहे ।
-२२।१४
८६. क स्विदेकाकी चरति, कऽउ स्विज्जायते पुन. ?
किं स्विद्धिमस्य भेषजं, किम्वावपन महत् ? सूर्य एकाकी चरति, चन्द्रमा जायते पुनः । अग्निहिमस्य भेषजं, "भूमिरावपनं महत् ।।
-२३१६-१०
___९० का स्विदासीत्पूर्वचित्तिः, कि स्विदासीद् बृहद्वयः ।
का स्विदासीपिलिप्पिला, का स्विदासीत् पिशङ्गिला? चौरासीत्पूर्वचित्ति रश्वऽासीद् बृहद्वयः । 'अविरासीत् पिलिप्पिला, रात्रिरासीत् पिशजिला ॥
-२३॥११-१२
६१. किं स्वित्सूर्यसम ज्योति. किं समुद्रसमं सर ?
कि स्वित्पृथिव्यै वर्षीय कस्य मात्रा न विद्यते ? ब्रह्म सूर्यसम ज्योतिधों. १°समुद्रसम सर.। इन्द्रः पृथिव्यै वर्षीयान् गोस्तु मात्रा न विद्यते ।
-२३१४७-४८
१. भद्र बहीति प्रेषितोऽसीत्यर्थ.-महीधर । २. सूक्तवचनाय महीधर । ३. भग-भजनीय धनम्-उन्बट । ४ उप्यते निक्षिप्यतेऽस्मिन्निति आवपनम् -उन्वट । ५ अयं वै लोक आवपनं महद्, अस्मिन्नेव लोके प्रतितिष्ठतीतिश्रु ते. -महीधर । ६. ध ग्रहणेनात्र वृष्टिलक्ष्यते । सा हि पूर्व सर्वे. प्राणिभिश्चिन्त्यते । ७. पूर्वस्मरणविषया-महीधर । ८. अवि. पृथिव्यभिधीयते-उन्वट ।