________________
अट्ठासी
सूक्ति त्रिवेणी
७६. दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः ।
अश्रद्धामनृतेऽदधात् श्रद्धां सत्ये प्रजापतिः।
-१९७७
८०. शिरो मे श्रीर्यशो मुखं त्विषिः केशाश्च श्मश्र रिण ।
राजा मे प्राणोऽअमृतं सम्राट' चक्षुविराट श्रोत्रम् ।
-२०१५
८१. जिह्वा मे भद्र वाड् महो, मनो मन्युः स्वराड् भाम ।
-~२०१६
८२. बाहू मे बलमिन्द्रिय हस्ती मे कर्मवीर्यम् ।
आत्मा क्षत्र"मुरो मम ।
-२०१७
___ ८३ जड्याभ्यां पद्भ्यां धर्मोऽस्मि
विशि राजा प्रतिष्ठित ।
-२०६
८४. यदि जाग्रद् यदि स्वप्न एनासि चकृमा वयम् ।
सूर्यो मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः।
-२०११६
८५. वैश्वानरज्योतिभूयासम् ।
-२०१२३
८६. यत्र ब्रह्म च क्षत्रं च सम्यञ्चौ चरत. सह ।
तल्लोकं पुण्य प्रज्ञष यत्र देवा सहाग्निना ।
-२०/२५
१. सम्यक् राजते सम्राट्-महीधर । २. विविध राजमानमस्तुमहीधर । ३. इन्द्रिय च वल स्वकार्यक्षमम्-महीधर । ४ सत्कर्मकुशलो सामर्थ्यवन्तौ च स्तामित्यर्थ.-महीधर । ५ क्षतात् प्राणकरमस्तु-महीधर ।