________________
छियासी
सूक्ति त्रिवेणी
७१ तेजोऽसि तेजो मयि धेहि, वीर्यमसि वीयं मयि धेहि ।
बलमसि बल मयि धेहि, प्रोजोऽसि प्रोजो मयि धेहि । मन्युरसि मन्यु मयि घेहि, सहोऽसि सहो मयि धेहि ।
-१६६
७२. वाचा सरस्वती भिषग् ।
-१६।१२
७३ पशुभि पशूनाप्नोति ।
-१६।२०
७४. इडाभिर्भक्षानाप्नोति सूक्तवाकेनाशिषः ।
--१६॥२६
७५. व्रतेन दीक्षामाप्नोति दीक्षयाप्नोति दक्षिणाम् ।
दक्षिणा श्रद्धामाप्नोति, श्रद्धया सत्यमाप्यते ।
-१६।३०
७६. आरे बाधस्व दुच्छुनाम् ।
-१९३८
७७. पुनन्तु मा देवजना.,
पुनन्तु मनसा धियः, पुनन्तु विश्वा भूतानि ।
--१६।३६
७८. रत्नमभजन्त धीरा ।
--
.
.-१६।५२
१ भक्षभक्षान्--उज्वट । २ श्रदिति (निघ० ३, १०, २) सत्यनाम, श्रत्