________________
बियासी
मूक्ति त्रिवेणी
५६. नम. सभाभ्यः सभापतिभ्यश्च वो नमः ।
-१६।२४
५७. नमः सेनाभ्यः सेनानिभ्यश्च वो नमः ।
-१६।२६
५८ नमो महदुभ्योऽअर्भकेभ्यश्च वो नमः ।
-१६।२६
५६. नमस्तक्षभ्यो रथकारेभ्यश्च वो नम.,
नमः कुलालेभ्य. कर्मारेभ्यश्च वो नमः ।।
-१६।२७
६०, नमो ज्येष्ठाय च कनिष्ठाय च
नम पूर्वजाय चापरजाय च, नमो मध्यमाय च ।
-१६।३२
६१ प्रेता' जयता नर इन्द्रो वः शर्म यच्छतु ।
उग्रा वः सन्तु बाहवो ऽनाधृष्यारे यथासथ ।।
"--१७१४६x
६२ स्वर्यन्तो नापेक्षन्तऽा द्या रोहन्ति रोदसी ।
यज्ञं ये विश्वतो घार सुविद्वासो' वितेनिरे ।।
-१७१६८
६३. एताऽअर्षन्ति हृद्यात्समुद्रात्
शतवजा रिपुणा नावचक्षे ।
१. प्रकर्पण गच्छत । २. केनाऽपि अतिरस्कार्या भवत-महीधर । x ऋगवेद १०११०३।१३। ३. रुणद्धि जरामृत्युशोकादीन् सा रोदसी-- महीधर । ४ सुविद्वास. ज्ञानकर्मसमुच्चयकारिण -उव्वट । ५ एता वाच.