________________
सूक्ति त्रिवेणी
छियहत्तर २६. नमो मात्रे पृथिव्य,
नमो मात्रे पृथिव्यै'।
-६।२२
२७. वय राष्ट्र जागृयाम ।
-हा२३
२८. पृथिवि मातर्मा मा हिंसीर्मोऽग्रह त्वाम् ।
-१०।२३
२६. युक्तेन मनसा वय देवस्य सवितुः सवे ।
स्वग्र्याय शक्त्या।
-११।२
३०. शृण्वन्तु विश्वेऽमृतस्य पुत्राः ।
-११।५
३१. दिव्यो गन्धर्वः केतपूः केत. न. पुनातु,
वाचस्पतिर्वाचं न. स्वदतु ।
-११७
३२. अरक्षसा मनसा तज्जुषेत।
-११।२४
३३. सहस्रम्भरः शुचिजिह्वो ऽग्निः ।
-११।३६
३४. सशितं मे ब्रह्म सशितं वीर्य वलम्,
संगितं क्षत्रं जिप्णु यस्याहमस्मि पुरोहितः।
-१११८१
१ अभ्यासे मूयासमर्थ मन्यन्त इति द्विवचनम्-उध्वट 1.२. सवे.प्रसवेआनाया वर्तमाना -महीघर । ३ गा वाचं धारयतीति गधवं.-महीधर । ४ चित्तवति ज्ञानम्-महीधर । ५ तद् हविजुपस्व भक्षयस्व-उव्वट ।