________________
चौहत्तर
सूक्ति त्रिवेणी
१५. मनस्त पाप्यायताम्, वाक्त पाप्यायताम्,
प्रारणस्त पाप्यायताम्, चक्षुस्त नाप्यायताम्, श्रोत्रं त पाप्यायताम् ।
---६।१५
१६. यत्ते करं यदास्थित तत्त प्राप्यायताम् ।
-६।१५
१७. दिवं ते धूमो गच्छतु, स्वर्णोति ।
६।२१
१८. मा भेर्मा सविक्था.' ऊर्ज धत्स्व ।
-६६३५
१९ देवो देवेभ्यः पवस्व ।
२०. स्वाकृतोऽसि ।
-७१३
२१ सुवीरो वीरान् प्रजनयन् परीहि ।
-७।१३
२२. सा प्रथमा सस्कृतिविश्ववारा।
-७।१४
२३. कामो दाता काम. प्रतिग्रहीता।
-७/४८
२४. कदाचन स्तरीरसि नेन्द्र !
--5)२
२५. अह परस्तादहमवस्ताद् ।
-~साह
-
१. ओविजी भयचलनयो. । सपूर्व. कम्पनमगिधत्ते, मा च त्व कम्पन कृथाःउन्वट । २. प्रवृत्ति कुरु-उव्वट । ३. स्वयकृतोऽसीति प्राप्ते छन्दसि यकारलोप. ।