________________
वहत्तर
सूक्ति त्रिवेणी
६. तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ।
--३३५
७. यद् ग्रामे यदरण्ये" यत्सभाया यदिन्द्रिये । __ यदेनश्चक्रमा वयमिद तदवयजामहे ॥
--३४५
८. उर्वारुकमिव बन्धनान्मृत्योमुक्षीय माऽमृतात् ।
६ दीक्षातपसोस्तनूरसि !
-४२
१०. इयं ते यज्ञिया तनू ।
-४।१३
११. समुद्रोऽसि विश्वव्यचाः ।
-५३३
१२ मित्रस्य मा चक्षुपेक्षध्वम् ।
--५/३४
१३. अग्ने । नय सुपथा रायेऽस्मान्
विश्वानि देव वयुनानि विद्वान् । १४. सहस्रवल्शा वि वयं रुहेम ।
-५३६
--५४३
१. भगंगदो वीर्यवचन....अथवा भर्गस्तेजोवचन.-उन्वट । २. दानादिगुणयुक्त य-उच्वट । ३. घोगब्दो बुद्धिवचनः कर्मवचनो वाग्वचनश्च-उवट । ४. ग्रामोपद्रवम्पम् । ५ मृगोपद्रवरूपम् । ६. महाजनतिरस्कारादिकम् ।