________________
वासठ
सूक्ति त्रिवेणी
२७६ न हि स्यय तुथा यातमस्ति ।
-१०११३११३ २७७. बाधतां द्वषो, अभयं कृणोतु ।
---१०।१३१६ २७८. आ वात वाहि भेषजं, वि वात वाहि यद्रप.। त्वं हि विश्वभेषजो देवाना दूत ईयसे ।।
-१०११३७१३ २७६ आपः सर्वस्य भेषजीः।
--१०११३७१६ २८०. जिह्वा वाचः पुरोगवी ।
--१०११३७७ २८१. उत्तराहमुत्तर उत्तरेदुत्तराभ्यः ।
-~-१०।१४५।३ २८२ कथा ग्राम न पृच्छसि, न त्वा भीरिद विन्दती।
-१०।१४६।१ २८३. न वा अरण्यानिहन्त्यन्यश्चेन्नाभिगच्छति ।। स्वादो. फलस्य जग्ध्वाय यथाकाम नि पद्यते ॥
-१०११४६१५ २८४. आजनगन्धि सुरभि बह्वनामकृषीवलाम् । प्राह मृगारणां मातरमरण्यानिमशसिषम् ॥
-१०।१४६६६
२८५. श्रद्धयाग्नि. समिध्यते, श्रद्धया हूयते हविः ।
-१०।१५१।१
१ एकेन घुर्येण युक्त अन. स्थूरीत्युच्यते, ऋतुथा-ऋतौ यद्यस्मिन् काले प्राप्तव्य तद्योग्यकाले । २. भेषजं-सुखं आवाहि-आगमय । ३. विवाहि-विगमय । ४. मस्मदीय पापम् । ५. यत्र यत्र शब्द. तत्र सर्वत्र तस्य शब्द: