________________
छप्पन
सूक्ति प्रिवेणी
अरमस्मै भवति याम्हता,
उतापरीषु कृणुते सखायम् ।।।
-१०१११७१३
२५५. न स सखा यो न ददाति सख्ये,
सचाभुवे सचमानाय" पित्व.६ । अपास्मात् प्रेयान्न तदोको अस्ति,
पृणन्तमन्यमरण चिदिच्छेत् ।।
-१०१११७४
२५६. पृणीयादिन्नाधमानाय तव्यान्,
द्राधीयासमनु पश्येत पन्थाम् । ओ हि वर्तन्ते रथ्येव चक्रा, अन्यमन्यमुपतिष्ठन्त राय " ।।
-१०।११७१५
२५७ मोघमन्न विन्दते अप्रचेता.१२,
सत्य ब्रवीमि वध इत् स तस्य । नार्यमणं पुष्यति नो सखाय,
केवलाघो भवति केवलादी ।।
-१०।११७१६
२५८. वदन् ब्रह्माऽवदतो वनीयान्४,
पृणन्नापिरपृणन्तमभि ज्यात् ।
-१०।११७१७
२५६. कृषन्नित् फाल अाशितं कृणोति,
यन्नध्वानमप वृक्ते चरित्र ।
-१०।११७१७
१ अरमल पर्याप्तम् । २. यामहुति. यज्ञ. । ३ अपरीषु अन्यासु शात्रवीपु सेनासु सखायं कृणुते तद्वदाचरतीत्यर्थः । तस्य सर्वे सखाय एव, न शत्रव इत्यर्थः । ४. सर्वदा सहभवनशीलाय । ५. सेवमानाय । ६ पितून्-अन्नानि । ७ नाधमानाय-याचमानाय । ८. तव्यान्-तवीयान् धनरतिशयेन प्रवृद्ध.