________________
चउपन
मूक्ति त्रिवेणी
२४८. भोज. शत्रन्त्समनीकेषु' जेता ।
--१०११०७।११
२४६. दुर्घा दधाति परसे व्योमन् ।
-१०।१०६।४
२५०. सुपर्ण विप्रा कवयो वचोभि
रेक सन्त बहुधा कल्पयन्ति ।
-१०१११४१५
२५१. स्वस्तिदा मनसा मादयस्व,
अर्वाचीनो२ रेवते सौभगाय ।
-१०।११६२
२५२. न वा उ देवा क्षुधमिद् वध ददु.
४रुताशितमुप गच्छन्ति मृत्यवः । उतो रयि. पृरणतो नोप दस्य"त्युतापृणन् मडितारं न विन्दते ॥
--१०।११७११
२५३. य प्राध्राय चकमानाय पित्वो
ऽन्नवान्त्सन् रफितायोपजग्मुषे । स्थिरं मनः कृणुते सेवते पुरोतो,
चित् स मडितारं न विन्दते ॥
-१०१११७।२
२५४. स इद् भोजो' यो गृहवेददाति,
अन्नकामाय चरते१४ कृशाय ।
१. संग्रामेपु । २. अभिमुखाचनो भव । ३ क्षुध न ददु. न प्राच्छन्, किन्तु वमित् वधमेव दत्तवन्त । ४. य. अदत्वा भुक्ते त आशित भु जान पुरपमपि । ५. पृणत प्रयच्छत पुरुपस्य रयि. घन नोपदस्यति-न उपक्षीयते, दसु उपक्षये देवादिक , पृण दाने तीदादिक.। ६. आत्मन सुखयितार न विन्दते,