________________
अड़तालीस
सूक्ति त्रिवेणी
यदी शृणोत्यलक' शृणोति, नहि प्रवेद सुकृतस्य पन्थाम् ॥
--१०१७११६ २२०. अक्षण्वतः कर्णवन्तः सखायो',
3मनोजवेष्वसमा बभूवुः । प्रादध्नास उपकक्षास उ त्वे, । ह्रदा इव स्नात्वा उ त्वे दद्दश्रे।
-१०७१७ २२१. असत सदजायत ।
--१०७२।२ २२२ अश्वादियायेति यद् वदन्त्योजसो जातमुतमन्य एनम् ।।
-२०७३।१० २२३ विश्वतश्चक्षुरुत विश्वतोमुखो, विश्वतोवाहुरुत विश्वतस्पात् ।
-१०८१३ २२४ सत्येनोत्तभिता भूमिः ।
-१०८५१ २२५ ऋतेनादित्यास्तिष्ठन्ति ।
-१०८५२ २२६. नवो नवो भवति जायमानो, ऽह्नाकेतुरूषसामेत्यनम् ।
-१०।८।१६ २२७. गृहानगच्छ गृहपत्नी यथासों', वशिनीत्व विदथमा१ वदासि ।
-१०८५।२६
१. अलीक व्यर्थमेव । २. बाह्य विन्द्रियेषु समानज्ञाना इत्यर्थः । ३. मनसा गम्यन्ते इति मनोजवा. प्रज्ञाद्या तेपु । ४. असमाः अतुल्याः। ५. सत्नामरूपविशिष्टम् । ६. अश्वाद्-आदित्याद् इयाय उदितवानिति । ७. वलाज्जातम् । ८. उपरि स्तंभिता यथा अघो न पतेत् । यद्वा सत्येन अनृतप्रति