________________
छियालीस
सूक्ति त्रिवेणी
२१४. न तमश्नोति कश्चन ।
-१०॥६२।६
२१५. य ईशिरे' भुवनस्य प्रचेतसो'
विश्वस्य स्थातुर्जगतश्च मन्तवः ।
--१०॥६३१८
२१६ सक्तुमिव तितउना पुनन्तो,
यत्र धीरा मनमा" वाचमक्रत । अत्रा सखाय. सख्यानि जानते', भषा लक्ष्मीनिहिताधि वाचि ॥
--१०७११२
२१७. उत त्व९ पश्यम् न ददर्श वाच
मुत त्वः शृण्वन् न शृणोत्येनाम् । उतो त्वस्मै तन्व विसरे, जायेव पत्य उशती सुवासाः ।।
-१०७१।४
२१८ अधेन्वा चरति१ माययैष,
वाच शुथ वा अफलामपुष्पाम् ।
-१०७११५
२१९. यस्तित्याज सचिविदं सखायं ४,
न तस्य वाच्यपि भागो१५ अस्ति।
१. ईश्वरा भवन्ति । २. प्रकृष्ट ज्ञाना । ३ सर्वस्य वेदितारः । ४. शूर्पण । ५. प्रज्ञायुक्तेन । ६ कुर्वन्ति । ७ गास्त्रादि विपयज्ञाना.। ८. अभ्युदयान् लभन्ते । ६ त्वशब्द एकवाची एक । १०. आत्मान विवृणुते-प्रकाशयति । ११. यथा वघ्या पीना गी कि द्रोणमात्रं क्षीर दोग्धीति माया उत्पादयन्ती चरति, यथा वंध्यो वृक्षोऽकाले पल्लवादियुक्त. सन पुष्पति फलतीति भ्रान्ति