________________
चौवालीस
सूक्ति त्रिवेणी
२०४. अश्मन्वती रीयते' संरभध्वमुत्तिष्ठत प्रतरता सखायः।
--१०५३॥८
२०५. मा प्र गाम पथो वयम् ।
-~१०१५७।१
२०६ जीवसे ज्योक् च सूर्य दृशे ।
-~-१०॥५७।४
२०७ यत् ते चतस्रः प्रदिशो मनो जगाम दूरकम् ।
तत् त आ वर्तयामसीह क्षयाय जीवसे ॥
-१०१५८।४
२०८ यत् ते भूतं च भव्यं च मनो जगाम दूरकम् ।
तत् त ा वर्तयामसीह क्षयाय जीवसे ॥
-१०१५८।१२
२०६. पश्येम नु सूर्यमुच्चरन्तम् ।
--१०१५९४
२१०. धुभिहितो जरिमा सू नो अस्तु ।
-१०१५६।४
२११. अय मे हस्तो भगवानयं मे भगवत्तर. ।
अय मे विश्वभेषजोऽय शिवाभिमर्शनः ।।
-१०॥६०।१२
२१२. इमे मे देवा, अयमस्मि सर्वः।
-१०१६११६
२१३. सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे ।
-१०॥६२।६
१. गच्छति । २ उल्लघयत । ३. मा परागच्छाम । ४. समी