________________
सूक्ति त्रिवेणी
बियालीस १६७ द्वष्टि श्वश्र रप जाया रुणद्धि,
न नाथितो विन्दते मडितारम् । अश्वस्येव जरतो२ वस्न्यस्य,
नाह विन्दामि कितवस्य भोगम् ॥
--१०३४॥३
१६८. अन्ये जाया परिमृशन्त्यस्य,
___ यस्यागृधदने वाज्यक्षः। पिता माता भ्रातर एनमाहुर,
न जानीमो नयता बद्धमेतम् ।।
-१०॥३४।४
१६६. अक्षर्मा दीव्य. कृषिमित् कृषस्व,
वित्त रमस्व बहु मन्यमान । तत्र गावः कितव तत्र जाया,
तन्मे वि चप्टे सवितायमर्य. ।।
-~-१०।३४।१३
२००. सा मा सत्यो.क्त परिपातु विश्वतो,
द्यावा च यत्र ततनन्नहानि च । विश्वमन्यन्नि विशते यदेजति,
विश्वाहापो विश्वाहोदेति सूर्यः ।।
--१०१३७२
२०१. शर्म यच्छत द्विपदे चतुष्पदे ।
-१०३७।११
२०२. विशं विग मघवा पर्यशायत ।
-१०४३६
२०३. अहमिन्द्रो न पराजिग्य इद्धन,
न मृत्यवेऽवतस्थे कदाचन ।
--१०।४८५
१ धनदानेन मुवयितारम् । २ वृद्धस्य । ३ वस्न-मूल्य तदर्हस्य ।