________________
चालीस
सूक्ति त्रिवेणी
१८६ जिनामि वेत् क्षेम' आ सन्तमाभु।
प्र तं क्षिणा पर्वते पादगृह्य ॥
-१०१२७१४
१६०. न वा उ मा वृजने वारयन्ते,
न पर्वतासो यदहं मनस्ये ।
---१०।२७।५
___ १६१ भद्रा वधूभवति यत् सुपेशा ६,
स्वय सा मित्र वनुते जने चित् ।।
-१०।२७।१२
१९२ लोपाश सिंह प्रत्यञ्च मत्सा',
क्रोष्टा वराहं निरतक्त' कक्षात् ।
-१०।२८।४
१६३ अद्रि लोगेन१२ १३व्यभेदमारात्१४ ।
-~१०।२८९
१६४. बृहन्त चिहते रन्धयानि,
वयद्" वत्सो वृषभ शूशुवान १६ ।
-१०॥२८॥
१९५. प्रक्षेत्रवित् १० क्षेत्रविदं ह्यप्राट् ।
स प्रति क्षेत्रविदानुशिष्ट. ।।
-~१०॥३२७
१६६. निबाधते अमति ।
-१०१३३१२
१ जगत्पालने निमित्त । २. महान्तम् । ३ प्रक्षिपामि । ४. सग्रामे । ५. कल्याणी । ६. शोभनस्पा । ७ लुप्यमान तृणमश्नातीति लोपाशो मृग । ८. प्रात्मान प्रति गच्छन्तम् । ६ आभिमुख्येन गच्छति । १०. शृगाल. ।