________________
सूक्ति त्रिवेणी
अडतीस १७६ ग्रन्थि न वि प्य ग्रथित पुनान,
ऋजु च गातुं वृजिनं च सोम ।
-६६७११८
१८०, सखेव सख्ये गातुवित्तमो भव ।
-६।१०४।५
१८१ नानान वा उ वियो वि व्रतानि जनानाम् ।
-६।११२।१
१८२. कारुरह ततो भिपगुपलप्रक्षिणी नना ।
-६।११।३
१८३ बल दधान आत्मनि ।
-६।११३१
१८४ लोका यत्र ज्योतिष्मन्तस्तत्र मामृतं कृधि ।
-
११३१६
१८५ अप्यु मे सोमो अब्रवीदतविश्वानि भेपजा।
अग्नि च विश्वशभुवम् ।
-१०६६
१८६. इद नम ऋपिभ्य पूर्वजेभ्य. पूर्वेभ्य. पथिकृभ्यः ।
-१०।१४।१५ १८७ मधुमन्मे परायण', मधुमत् पुनरायनम् ।
-१०॥२४॥६
१८८. भद्र नो अपि वातय, मनो दक्ष"सुत क्रतम् ।
-१०१२५१
१. गृहात्सरागमनम् । २ प्रीतियुक्त भवतु । ३ गृह प्रत्यागमनम् ।