________________
धोतीस
सूक्ति त्रिवेणी
१५६. अध. पश्यस्व मोपरि।
---८।३३।१६
१५७. सतरा पादको हर !
-८।३३।१६
१५८. सुऊतयो व ऊतयः ।
-८।४७११
१५६. पक्षा वयो यथोपरि व्यस्म शर्म यच्छत ।
-८४७/२
१६० परि णो वृणजन्नघा दुर्गाणि रथ्यो यथा ।
-८/४७१५
१६१. मा नो निद्रा ईशत मोत जल्पि ।
-८४८।१४
१६२. अपाम सोमममृता अभूम ।
-८१४८३
१६३. भद्रा इन्द्रस्य रातयः ।
-८।६२।१
१६४. सत्यमिद्वा उ त वयमिन्द्र स्तवाम नानृतम् ।
-८।६२।१२
१६५. अस्ति देवा अहोरुर्वस्ति रत्नमनागसः।
-८/६७७
१६६. जज्ञानो नु शतक्रतु ।
-८७७११
-
१. एष स्त्रीणा धर्म. । २ रक्षणानि । ३. अहो हन्तु. । ४ रत्न रमणीय सुकृतं श्रेयोऽस्ति ।