________________
बत्तीस
सूक्ति त्रिवेणी
१४६. घृतात् स्वादीयो मधुनश्च वोचत ।
-८२४॥२०
१४७. यो वाम् यज्ञ भिरावृतोऽधिवस्त्रा वधूरिव ।
सपर्यन्ता' शुभे चक्राते अश्विना ।।
-~८।२६।१३
१४८. ऋते स विन्दते युधः ।
-दा२७११७
१४६. एषा चिदस्मादशनिः,
परो नु साधन्ती वि नश्यतु ।
-चा२७४१८
१५०. यथा वशन्ति देवास्तथेदसत्,
तदेषा न किरा मिनत् ।
--८/२८/४
१५१. नहि वो अस्त्यर्भको देवासो न कुमारकः ।
विश्व सतोमहान्त इत् ।
-८३०११
१५२ सुमति न जुगुक्षत ।
-८३१७
१५३. सुगा ऋतस्य पन्था ।
-~८।३१११३
१५४. जरितृभ्य. पुरूवसु.।
-८/३२।११
१५५. स्त्रिया अशास्य मनः ।
-~-८।३३३१७
१. सपर्यन्ता अभीष्टप्रदानेन तं परिचरन्ती। २. अस्र धन्ती काश्चिदप्यहिंसती । ३. यथा कामयन्ते । ४. तथैव असत् तद् भवति । ५. न कश्चिदपि